Declension table of ?vegānila

Deva

MasculineSingularDualPlural
Nominativevegānilaḥ vegānilau vegānilāḥ
Vocativevegānila vegānilau vegānilāḥ
Accusativevegānilam vegānilau vegānilān
Instrumentalvegānilena vegānilābhyām vegānilaiḥ vegānilebhiḥ
Dativevegānilāya vegānilābhyām vegānilebhyaḥ
Ablativevegānilāt vegānilābhyām vegānilebhyaḥ
Genitivevegānilasya vegānilayoḥ vegānilānām
Locativevegānile vegānilayoḥ vegānileṣu

Compound vegānila -

Adverb -vegānilam -vegānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria