Declension table of ?vegāghāta

Deva

MasculineSingularDualPlural
Nominativevegāghātaḥ vegāghātau vegāghātāḥ
Vocativevegāghāta vegāghātau vegāghātāḥ
Accusativevegāghātam vegāghātau vegāghātān
Instrumentalvegāghātena vegāghātābhyām vegāghātaiḥ vegāghātebhiḥ
Dativevegāghātāya vegāghātābhyām vegāghātebhyaḥ
Ablativevegāghātāt vegāghātābhyām vegāghātebhyaḥ
Genitivevegāghātasya vegāghātayoḥ vegāghātānām
Locativevegāghāte vegāghātayoḥ vegāghāteṣu

Compound vegāghāta -

Adverb -vegāghātam -vegāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria