Declension table of ?veṅkappa

Deva

MasculineSingularDualPlural
Nominativeveṅkappaḥ veṅkappau veṅkappāḥ
Vocativeveṅkappa veṅkappau veṅkappāḥ
Accusativeveṅkappam veṅkappau veṅkappān
Instrumentalveṅkappena veṅkappābhyām veṅkappaiḥ veṅkappebhiḥ
Dativeveṅkappāya veṅkappābhyām veṅkappebhyaḥ
Ablativeveṅkappāt veṅkappābhyām veṅkappebhyaḥ
Genitiveveṅkappasya veṅkappayoḥ veṅkappānām
Locativeveṅkappe veṅkappayoḥ veṅkappeṣu

Compound veṅkappa -

Adverb -veṅkappam -veṅkappāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria