Declension table of ?veṅkaṭeśvarastotra

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭeśvarastotram veṅkaṭeśvarastotre veṅkaṭeśvarastotrāṇi
Vocativeveṅkaṭeśvarastotra veṅkaṭeśvarastotre veṅkaṭeśvarastotrāṇi
Accusativeveṅkaṭeśvarastotram veṅkaṭeśvarastotre veṅkaṭeśvarastotrāṇi
Instrumentalveṅkaṭeśvarastotreṇa veṅkaṭeśvarastotrābhyām veṅkaṭeśvarastotraiḥ
Dativeveṅkaṭeśvarastotrāya veṅkaṭeśvarastotrābhyām veṅkaṭeśvarastotrebhyaḥ
Ablativeveṅkaṭeśvarastotrāt veṅkaṭeśvarastotrābhyām veṅkaṭeśvarastotrebhyaḥ
Genitiveveṅkaṭeśvarastotrasya veṅkaṭeśvarastotrayoḥ veṅkaṭeśvarastotrāṇām
Locativeveṅkaṭeśvarastotre veṅkaṭeśvarastotrayoḥ veṅkaṭeśvarastotreṣu

Compound veṅkaṭeśvarastotra -

Adverb -veṅkaṭeśvarastotram -veṅkaṭeśvarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria