Declension table of ?veṅkaṭeśvaramaṅgalastotra

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭeśvaramaṅgalastotram veṅkaṭeśvaramaṅgalastotre veṅkaṭeśvaramaṅgalastotrāṇi
Vocativeveṅkaṭeśvaramaṅgalastotra veṅkaṭeśvaramaṅgalastotre veṅkaṭeśvaramaṅgalastotrāṇi
Accusativeveṅkaṭeśvaramaṅgalastotram veṅkaṭeśvaramaṅgalastotre veṅkaṭeśvaramaṅgalastotrāṇi
Instrumentalveṅkaṭeśvaramaṅgalastotreṇa veṅkaṭeśvaramaṅgalastotrābhyām veṅkaṭeśvaramaṅgalastotraiḥ
Dativeveṅkaṭeśvaramaṅgalastotrāya veṅkaṭeśvaramaṅgalastotrābhyām veṅkaṭeśvaramaṅgalastotrebhyaḥ
Ablativeveṅkaṭeśvaramaṅgalastotrāt veṅkaṭeśvaramaṅgalastotrābhyām veṅkaṭeśvaramaṅgalastotrebhyaḥ
Genitiveveṅkaṭeśvaramaṅgalastotrasya veṅkaṭeśvaramaṅgalastotrayoḥ veṅkaṭeśvaramaṅgalastotrāṇām
Locativeveṅkaṭeśvaramaṅgalastotre veṅkaṭeśvaramaṅgalastotrayoḥ veṅkaṭeśvaramaṅgalastotreṣu

Compound veṅkaṭeśvaramaṅgalastotra -

Adverb -veṅkaṭeśvaramaṅgalastotram -veṅkaṭeśvaramaṅgalastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria