Declension table of ?veṅkaṭeśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭeśvaramāhātmyam veṅkaṭeśvaramāhātmye veṅkaṭeśvaramāhātmyāni
Vocativeveṅkaṭeśvaramāhātmya veṅkaṭeśvaramāhātmye veṅkaṭeśvaramāhātmyāni
Accusativeveṅkaṭeśvaramāhātmyam veṅkaṭeśvaramāhātmye veṅkaṭeśvaramāhātmyāni
Instrumentalveṅkaṭeśvaramāhātmyena veṅkaṭeśvaramāhātmyābhyām veṅkaṭeśvaramāhātmyaiḥ
Dativeveṅkaṭeśvaramāhātmyāya veṅkaṭeśvaramāhātmyābhyām veṅkaṭeśvaramāhātmyebhyaḥ
Ablativeveṅkaṭeśvaramāhātmyāt veṅkaṭeśvaramāhātmyābhyām veṅkaṭeśvaramāhātmyebhyaḥ
Genitiveveṅkaṭeśvaramāhātmyasya veṅkaṭeśvaramāhātmyayoḥ veṅkaṭeśvaramāhātmyānām
Locativeveṅkaṭeśvaramāhātmye veṅkaṭeśvaramāhātmyayoḥ veṅkaṭeśvaramāhātmyeṣu

Compound veṅkaṭeśvaramāhātmya -

Adverb -veṅkaṭeśvaramāhātmyam -veṅkaṭeśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria