Declension table of ?veṅkaṭeśvaracāturbhadrikā

Deva

FeminineSingularDualPlural
Nominativeveṅkaṭeśvaracāturbhadrikā veṅkaṭeśvaracāturbhadrike veṅkaṭeśvaracāturbhadrikāḥ
Vocativeveṅkaṭeśvaracāturbhadrike veṅkaṭeśvaracāturbhadrike veṅkaṭeśvaracāturbhadrikāḥ
Accusativeveṅkaṭeśvaracāturbhadrikām veṅkaṭeśvaracāturbhadrike veṅkaṭeśvaracāturbhadrikāḥ
Instrumentalveṅkaṭeśvaracāturbhadrikayā veṅkaṭeśvaracāturbhadrikābhyām veṅkaṭeśvaracāturbhadrikābhiḥ
Dativeveṅkaṭeśvaracāturbhadrikāyai veṅkaṭeśvaracāturbhadrikābhyām veṅkaṭeśvaracāturbhadrikābhyaḥ
Ablativeveṅkaṭeśvaracāturbhadrikāyāḥ veṅkaṭeśvaracāturbhadrikābhyām veṅkaṭeśvaracāturbhadrikābhyaḥ
Genitiveveṅkaṭeśvaracāturbhadrikāyāḥ veṅkaṭeśvaracāturbhadrikayoḥ veṅkaṭeśvaracāturbhadrikāṇām
Locativeveṅkaṭeśvaracāturbhadrikāyām veṅkaṭeśvaracāturbhadrikayoḥ veṅkaṭeśvaracāturbhadrikāsu

Adverb -veṅkaṭeśvaracāturbhadrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria