Declension table of ?veṅkaṭeśasuprabhāta

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭeśasuprabhātam veṅkaṭeśasuprabhāte veṅkaṭeśasuprabhātāni
Vocativeveṅkaṭeśasuprabhāta veṅkaṭeśasuprabhāte veṅkaṭeśasuprabhātāni
Accusativeveṅkaṭeśasuprabhātam veṅkaṭeśasuprabhāte veṅkaṭeśasuprabhātāni
Instrumentalveṅkaṭeśasuprabhātena veṅkaṭeśasuprabhātābhyām veṅkaṭeśasuprabhātaiḥ
Dativeveṅkaṭeśasuprabhātāya veṅkaṭeśasuprabhātābhyām veṅkaṭeśasuprabhātebhyaḥ
Ablativeveṅkaṭeśasuprabhātāt veṅkaṭeśasuprabhātābhyām veṅkaṭeśasuprabhātebhyaḥ
Genitiveveṅkaṭeśasuprabhātasya veṅkaṭeśasuprabhātayoḥ veṅkaṭeśasuprabhātānām
Locativeveṅkaṭeśasuprabhāte veṅkaṭeśasuprabhātayoḥ veṅkaṭeśasuprabhāteṣu

Compound veṅkaṭeśasuprabhāta -

Adverb -veṅkaṭeśasuprabhātam -veṅkaṭeśasuprabhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria