Declension table of ?veṅkaṭeśapañcāśat

Deva

FeminineSingularDualPlural
Nominativeveṅkaṭeśapañcāśat veṅkaṭeśapañcāśatau veṅkaṭeśapañcāśataḥ
Vocativeveṅkaṭeśapañcāśat veṅkaṭeśapañcāśatau veṅkaṭeśapañcāśataḥ
Accusativeveṅkaṭeśapañcāśatam veṅkaṭeśapañcāśatau veṅkaṭeśapañcāśataḥ
Instrumentalveṅkaṭeśapañcāśatā veṅkaṭeśapañcāśadbhyām veṅkaṭeśapañcāśadbhiḥ
Dativeveṅkaṭeśapañcāśate veṅkaṭeśapañcāśadbhyām veṅkaṭeśapañcāśadbhyaḥ
Ablativeveṅkaṭeśapañcāśataḥ veṅkaṭeśapañcāśadbhyām veṅkaṭeśapañcāśadbhyaḥ
Genitiveveṅkaṭeśapañcāśataḥ veṅkaṭeśapañcāśatoḥ veṅkaṭeśapañcāśatām
Locativeveṅkaṭeśapañcāśati veṅkaṭeśapañcāśatoḥ veṅkaṭeśapañcāśatsu

Compound veṅkaṭeśapañcāśat -

Adverb -veṅkaṭeśapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria