Declension table of ?veṅkaṭeśamaṅgalāśāsana

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭeśamaṅgalāśāsanam veṅkaṭeśamaṅgalāśāsane veṅkaṭeśamaṅgalāśāsanāni
Vocativeveṅkaṭeśamaṅgalāśāsana veṅkaṭeśamaṅgalāśāsane veṅkaṭeśamaṅgalāśāsanāni
Accusativeveṅkaṭeśamaṅgalāśāsanam veṅkaṭeśamaṅgalāśāsane veṅkaṭeśamaṅgalāśāsanāni
Instrumentalveṅkaṭeśamaṅgalāśāsanena veṅkaṭeśamaṅgalāśāsanābhyām veṅkaṭeśamaṅgalāśāsanaiḥ
Dativeveṅkaṭeśamaṅgalāśāsanāya veṅkaṭeśamaṅgalāśāsanābhyām veṅkaṭeśamaṅgalāśāsanebhyaḥ
Ablativeveṅkaṭeśamaṅgalāśāsanāt veṅkaṭeśamaṅgalāśāsanābhyām veṅkaṭeśamaṅgalāśāsanebhyaḥ
Genitiveveṅkaṭeśamaṅgalāśāsanasya veṅkaṭeśamaṅgalāśāsanayoḥ veṅkaṭeśamaṅgalāśāsanānām
Locativeveṅkaṭeśamaṅgalāśāsane veṅkaṭeśamaṅgalāśāsanayoḥ veṅkaṭeśamaṅgalāśāsaneṣu

Compound veṅkaṭeśamaṅgalāśāsana -

Adverb -veṅkaṭeśamaṅgalāśāsanam -veṅkaṭeśamaṅgalāśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria