Declension table of ?veṅkaṭeśakavaca

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭeśakavacam veṅkaṭeśakavace veṅkaṭeśakavacāni
Vocativeveṅkaṭeśakavaca veṅkaṭeśakavace veṅkaṭeśakavacāni
Accusativeveṅkaṭeśakavacam veṅkaṭeśakavace veṅkaṭeśakavacāni
Instrumentalveṅkaṭeśakavacena veṅkaṭeśakavacābhyām veṅkaṭeśakavacaiḥ
Dativeveṅkaṭeśakavacāya veṅkaṭeśakavacābhyām veṅkaṭeśakavacebhyaḥ
Ablativeveṅkaṭeśakavacāt veṅkaṭeśakavacābhyām veṅkaṭeśakavacebhyaḥ
Genitiveveṅkaṭeśakavacasya veṅkaṭeśakavacayoḥ veṅkaṭeśakavacānām
Locativeveṅkaṭeśakavace veṅkaṭeśakavacayoḥ veṅkaṭeśakavaceṣu

Compound veṅkaṭeśakavaca -

Adverb -veṅkaṭeśakavacam -veṅkaṭeśakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria