Declension table of ?veṅkaṭeśadvādaśanāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṅkaṭeśadvādaśanāma | veṅkaṭeśadvādaśanāmnī | veṅkaṭeśadvādaśanāmāni |
Vocative | veṅkaṭeśadvādaśanāman veṅkaṭeśadvādaśanāma | veṅkaṭeśadvādaśanāmnī | veṅkaṭeśadvādaśanāmāni |
Accusative | veṅkaṭeśadvādaśanāma | veṅkaṭeśadvādaśanāmnī | veṅkaṭeśadvādaśanāmāni |
Instrumental | veṅkaṭeśadvādaśanāmnā | veṅkaṭeśadvādaśanāmabhyām | veṅkaṭeśadvādaśanāmabhiḥ |
Dative | veṅkaṭeśadvādaśanāmne | veṅkaṭeśadvādaśanāmabhyām | veṅkaṭeśadvādaśanāmabhyaḥ |
Ablative | veṅkaṭeśadvādaśanāmnaḥ | veṅkaṭeśadvādaśanāmabhyām | veṅkaṭeśadvādaśanāmabhyaḥ |
Genitive | veṅkaṭeśadvādaśanāmnaḥ | veṅkaṭeśadvādaśanāmnoḥ | veṅkaṭeśadvādaśanāmnām |
Locative | veṅkaṭeśadvādaśanāmni veṅkaṭeśadvādaśanāmani | veṅkaṭeśadvādaśanāmnoḥ | veṅkaṭeśadvādaśanāmasu |