Declension table of ?veṅkaṭeśāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭeśāṣṭakam veṅkaṭeśāṣṭake veṅkaṭeśāṣṭakāni
Vocativeveṅkaṭeśāṣṭaka veṅkaṭeśāṣṭake veṅkaṭeśāṣṭakāni
Accusativeveṅkaṭeśāṣṭakam veṅkaṭeśāṣṭake veṅkaṭeśāṣṭakāni
Instrumentalveṅkaṭeśāṣṭakena veṅkaṭeśāṣṭakābhyām veṅkaṭeśāṣṭakaiḥ
Dativeveṅkaṭeśāṣṭakāya veṅkaṭeśāṣṭakābhyām veṅkaṭeśāṣṭakebhyaḥ
Ablativeveṅkaṭeśāṣṭakāt veṅkaṭeśāṣṭakābhyām veṅkaṭeśāṣṭakebhyaḥ
Genitiveveṅkaṭeśāṣṭakasya veṅkaṭeśāṣṭakayoḥ veṅkaṭeśāṣṭakānām
Locativeveṅkaṭeśāṣṭake veṅkaṭeśāṣṭakayoḥ veṅkaṭeśāṣṭakeṣu

Compound veṅkaṭeśāṣṭaka -

Adverb -veṅkaṭeśāṣṭakam -veṅkaṭeśāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria