Declension table of ?veṅkaṭakṛṣṇīya

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭakṛṣṇīyam veṅkaṭakṛṣṇīye veṅkaṭakṛṣṇīyāni
Vocativeveṅkaṭakṛṣṇīya veṅkaṭakṛṣṇīye veṅkaṭakṛṣṇīyāni
Accusativeveṅkaṭakṛṣṇīyam veṅkaṭakṛṣṇīye veṅkaṭakṛṣṇīyāni
Instrumentalveṅkaṭakṛṣṇīyena veṅkaṭakṛṣṇīyābhyām veṅkaṭakṛṣṇīyaiḥ
Dativeveṅkaṭakṛṣṇīyāya veṅkaṭakṛṣṇīyābhyām veṅkaṭakṛṣṇīyebhyaḥ
Ablativeveṅkaṭakṛṣṇīyāt veṅkaṭakṛṣṇīyābhyām veṅkaṭakṛṣṇīyebhyaḥ
Genitiveveṅkaṭakṛṣṇīyasya veṅkaṭakṛṣṇīyayoḥ veṅkaṭakṛṣṇīyānām
Locativeveṅkaṭakṛṣṇīye veṅkaṭakṛṣṇīyayoḥ veṅkaṭakṛṣṇīyeṣu

Compound veṅkaṭakṛṣṇīya -

Adverb -veṅkaṭakṛṣṇīyam -veṅkaṭakṛṣṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria