Declension table of ?veṅkaṭakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭakṛṣṇaḥ veṅkaṭakṛṣṇau veṅkaṭakṛṣṇāḥ
Vocativeveṅkaṭakṛṣṇa veṅkaṭakṛṣṇau veṅkaṭakṛṣṇāḥ
Accusativeveṅkaṭakṛṣṇam veṅkaṭakṛṣṇau veṅkaṭakṛṣṇān
Instrumentalveṅkaṭakṛṣṇena veṅkaṭakṛṣṇābhyām veṅkaṭakṛṣṇaiḥ veṅkaṭakṛṣṇebhiḥ
Dativeveṅkaṭakṛṣṇāya veṅkaṭakṛṣṇābhyām veṅkaṭakṛṣṇebhyaḥ
Ablativeveṅkaṭakṛṣṇāt veṅkaṭakṛṣṇābhyām veṅkaṭakṛṣṇebhyaḥ
Genitiveveṅkaṭakṛṣṇasya veṅkaṭakṛṣṇayoḥ veṅkaṭakṛṣṇānām
Locativeveṅkaṭakṛṣṇe veṅkaṭakṛṣṇayoḥ veṅkaṭakṛṣṇeṣu

Compound veṅkaṭakṛṣṇa -

Adverb -veṅkaṭakṛṣṇam -veṅkaṭakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria