Declension table of ?veṅkaṭācaleśa

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭācaleśaḥ veṅkaṭācaleśau veṅkaṭācaleśāḥ
Vocativeveṅkaṭācaleśa veṅkaṭācaleśau veṅkaṭācaleśāḥ
Accusativeveṅkaṭācaleśam veṅkaṭācaleśau veṅkaṭācaleśān
Instrumentalveṅkaṭācaleśena veṅkaṭācaleśābhyām veṅkaṭācaleśaiḥ veṅkaṭācaleśebhiḥ
Dativeveṅkaṭācaleśāya veṅkaṭācaleśābhyām veṅkaṭācaleśebhyaḥ
Ablativeveṅkaṭācaleśāt veṅkaṭācaleśābhyām veṅkaṭācaleśebhyaḥ
Genitiveveṅkaṭācaleśasya veṅkaṭācaleśayoḥ veṅkaṭācaleśānām
Locativeveṅkaṭācaleśe veṅkaṭācaleśayoḥ veṅkaṭācaleśeṣu

Compound veṅkaṭācaleśa -

Adverb -veṅkaṭācaleśam -veṅkaṭācaleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria