Declension table of ?veṅkaṭācalasūri

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭācalasūriḥ veṅkaṭācalasūrī veṅkaṭācalasūrayaḥ
Vocativeveṅkaṭācalasūre veṅkaṭācalasūrī veṅkaṭācalasūrayaḥ
Accusativeveṅkaṭācalasūrim veṅkaṭācalasūrī veṅkaṭācalasūrīn
Instrumentalveṅkaṭācalasūriṇā veṅkaṭācalasūribhyām veṅkaṭācalasūribhiḥ
Dativeveṅkaṭācalasūraye veṅkaṭācalasūribhyām veṅkaṭācalasūribhyaḥ
Ablativeveṅkaṭācalasūreḥ veṅkaṭācalasūribhyām veṅkaṭācalasūribhyaḥ
Genitiveveṅkaṭācalasūreḥ veṅkaṭācalasūryoḥ veṅkaṭācalasūrīṇām
Locativeveṅkaṭācalasūrau veṅkaṭācalasūryoḥ veṅkaṭācalasūriṣu

Compound veṅkaṭācalasūri -

Adverb -veṅkaṭācalasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria