Declension table of ?veṅkaṭācalamāhātmya

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭācalamāhātmyaḥ veṅkaṭācalamāhātmyau veṅkaṭācalamāhātmyāḥ
Vocativeveṅkaṭācalamāhātmya veṅkaṭācalamāhātmyau veṅkaṭācalamāhātmyāḥ
Accusativeveṅkaṭācalamāhātmyam veṅkaṭācalamāhātmyau veṅkaṭācalamāhātmyān
Instrumentalveṅkaṭācalamāhātmyena veṅkaṭācalamāhātmyābhyām veṅkaṭācalamāhātmyaiḥ veṅkaṭācalamāhātmyebhiḥ
Dativeveṅkaṭācalamāhātmyāya veṅkaṭācalamāhātmyābhyām veṅkaṭācalamāhātmyebhyaḥ
Ablativeveṅkaṭācalamāhātmyāt veṅkaṭācalamāhātmyābhyām veṅkaṭācalamāhātmyebhyaḥ
Genitiveveṅkaṭācalamāhātmyasya veṅkaṭācalamāhātmyayoḥ veṅkaṭācalamāhātmyānām
Locativeveṅkaṭācalamāhātmye veṅkaṭācalamāhātmyayoḥ veṅkaṭācalamāhātmyeṣu

Compound veṅkaṭācalamāhātmya -

Adverb -veṅkaṭācalamāhātmyam -veṅkaṭācalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria