Declension table of ?veṅkaṭācala

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭācalaḥ veṅkaṭācalau veṅkaṭācalāḥ
Vocativeveṅkaṭācala veṅkaṭācalau veṅkaṭācalāḥ
Accusativeveṅkaṭācalam veṅkaṭācalau veṅkaṭācalān
Instrumentalveṅkaṭācalena veṅkaṭācalābhyām veṅkaṭācalaiḥ veṅkaṭācalebhiḥ
Dativeveṅkaṭācalāya veṅkaṭācalābhyām veṅkaṭācalebhyaḥ
Ablativeveṅkaṭācalāt veṅkaṭācalābhyām veṅkaṭācalebhyaḥ
Genitiveveṅkaṭācalasya veṅkaṭācalayoḥ veṅkaṭācalānām
Locativeveṅkaṭācale veṅkaṭācalayoḥ veṅkaṭācaleṣu

Compound veṅkaṭācala -

Adverb -veṅkaṭācalam -veṅkaṭācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria