Declension table of veṅkaṭa

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭaḥ veṅkaṭau veṅkaṭāḥ
Vocativeveṅkaṭa veṅkaṭau veṅkaṭāḥ
Accusativeveṅkaṭam veṅkaṭau veṅkaṭān
Instrumentalveṅkaṭena veṅkaṭābhyām veṅkaṭaiḥ veṅkaṭebhiḥ
Dativeveṅkaṭāya veṅkaṭābhyām veṅkaṭebhyaḥ
Ablativeveṅkaṭāt veṅkaṭābhyām veṅkaṭebhyaḥ
Genitiveveṅkaṭasya veṅkaṭayoḥ veṅkaṭānām
Locativeveṅkaṭe veṅkaṭayoḥ veṅkaṭeṣu

Compound veṅkaṭa -

Adverb -veṅkaṭam -veṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria