Declension table of ?veṅgi

Deva

FeminineSingularDualPlural
Nominativeveṅgiḥ veṅgī veṅgayaḥ
Vocativeveṅge veṅgī veṅgayaḥ
Accusativeveṅgim veṅgī veṅgīḥ
Instrumentalveṅgyā veṅgibhyām veṅgibhiḥ
Dativeveṅgyai veṅgaye veṅgibhyām veṅgibhyaḥ
Ablativeveṅgyāḥ veṅgeḥ veṅgibhyām veṅgibhyaḥ
Genitiveveṅgyāḥ veṅgeḥ veṅgyoḥ veṅgīnām
Locativeveṅgyām veṅgau veṅgyoḥ veṅgiṣu

Compound veṅgi -

Adverb -veṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria