Declension table of ?veṅghara

Deva

MasculineSingularDualPlural
Nominativeveṅgharaḥ veṅgharau veṅgharāḥ
Vocativeveṅghara veṅgharau veṅgharāḥ
Accusativeveṅgharam veṅgharau veṅgharān
Instrumentalveṅghareṇa veṅgharābhyām veṅgharaiḥ veṅgharebhiḥ
Dativeveṅgharāya veṅgharābhyām veṅgharebhyaḥ
Ablativeveṅgharāt veṅgharābhyām veṅgharebhyaḥ
Genitiveveṅgharasya veṅgharayoḥ veṅgharāṇām
Locativeveṅghare veṅgharayoḥ veṅghareṣu

Compound veṅghara -

Adverb -veṅgharam -veṅgharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria