Declension table of ?vedyupoṣaṇā

Deva

FeminineSingularDualPlural
Nominativevedyupoṣaṇā vedyupoṣaṇe vedyupoṣaṇāḥ
Vocativevedyupoṣaṇe vedyupoṣaṇe vedyupoṣaṇāḥ
Accusativevedyupoṣaṇām vedyupoṣaṇe vedyupoṣaṇāḥ
Instrumentalvedyupoṣaṇayā vedyupoṣaṇābhyām vedyupoṣaṇābhiḥ
Dativevedyupoṣaṇāyai vedyupoṣaṇābhyām vedyupoṣaṇābhyaḥ
Ablativevedyupoṣaṇāyāḥ vedyupoṣaṇābhyām vedyupoṣaṇābhyaḥ
Genitivevedyupoṣaṇāyāḥ vedyupoṣaṇayoḥ vedyupoṣaṇānām
Locativevedyupoṣaṇāyām vedyupoṣaṇayoḥ vedyupoṣaṇāsu

Adverb -vedyupoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria