Declension table of ?vedyupoṣaṇa

Deva

NeuterSingularDualPlural
Nominativevedyupoṣaṇam vedyupoṣaṇe vedyupoṣaṇāni
Vocativevedyupoṣaṇa vedyupoṣaṇe vedyupoṣaṇāni
Accusativevedyupoṣaṇam vedyupoṣaṇe vedyupoṣaṇāni
Instrumentalvedyupoṣaṇena vedyupoṣaṇābhyām vedyupoṣaṇaiḥ
Dativevedyupoṣaṇāya vedyupoṣaṇābhyām vedyupoṣaṇebhyaḥ
Ablativevedyupoṣaṇāt vedyupoṣaṇābhyām vedyupoṣaṇebhyaḥ
Genitivevedyupoṣaṇasya vedyupoṣaṇayoḥ vedyupoṣaṇānām
Locativevedyupoṣaṇe vedyupoṣaṇayoḥ vedyupoṣaṇeṣu

Compound vedyupoṣaṇa -

Adverb -vedyupoṣaṇam -vedyupoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria