Declension table of ?vedyardha

Deva

MasculineSingularDualPlural
Nominativevedyardhaḥ vedyardhau vedyardhāḥ
Vocativevedyardha vedyardhau vedyardhāḥ
Accusativevedyardham vedyardhau vedyardhān
Instrumentalvedyardhena vedyardhābhyām vedyardhaiḥ vedyardhebhiḥ
Dativevedyardhāya vedyardhābhyām vedyardhebhyaḥ
Ablativevedyardhāt vedyardhābhyām vedyardhebhyaḥ
Genitivevedyardhasya vedyardhayoḥ vedyardhānām
Locativevedyardhe vedyardhayoḥ vedyardheṣu

Compound vedyardha -

Adverb -vedyardham -vedyardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria