Declension table of ?vedyantara

Deva

NeuterSingularDualPlural
Nominativevedyantaram vedyantare vedyantarāṇi
Vocativevedyantara vedyantare vedyantarāṇi
Accusativevedyantaram vedyantare vedyantarāṇi
Instrumentalvedyantareṇa vedyantarābhyām vedyantaraiḥ
Dativevedyantarāya vedyantarābhyām vedyantarebhyaḥ
Ablativevedyantarāt vedyantarābhyām vedyantarebhyaḥ
Genitivevedyantarasya vedyantarayoḥ vedyantarāṇām
Locativevedyantare vedyantarayoḥ vedyantareṣu

Compound vedyantara -

Adverb -vedyantaram -vedyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria