Declension table of vedya

Deva

NeuterSingularDualPlural
Nominativevedyam vedye vedyāni
Vocativevedya vedye vedyāni
Accusativevedyam vedye vedyāni
Instrumentalvedyena vedyābhyām vedyaiḥ
Dativevedyāya vedyābhyām vedyebhyaḥ
Ablativevedyāt vedyābhyām vedyebhyaḥ
Genitivevedyasya vedyayoḥ vedyānām
Locativevedye vedyayoḥ vedyeṣu

Compound vedya -

Adverb -vedyam -vedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria