Declension table of vedya

Deva

MasculineSingularDualPlural
Nominativevedyaḥ vedyau vedyāḥ
Vocativevedya vedyau vedyāḥ
Accusativevedyam vedyau vedyān
Instrumentalvedyena vedyābhyām vedyaiḥ vedyebhiḥ
Dativevedyāya vedyābhyām vedyebhyaḥ
Ablativevedyāt vedyābhyām vedyebhyaḥ
Genitivevedyasya vedyayoḥ vedyānām
Locativevedye vedyayoḥ vedyeṣu

Compound vedya -

Adverb -vedyam -vedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria