Declension table of ?vedukā

Deva

FeminineSingularDualPlural
Nominativevedukā veduke vedukāḥ
Vocativeveduke veduke vedukāḥ
Accusativevedukām veduke vedukāḥ
Instrumentalvedukayā vedukābhyām vedukābhiḥ
Dativevedukāyai vedukābhyām vedukābhyaḥ
Ablativevedukāyāḥ vedukābhyām vedukābhyaḥ
Genitivevedukāyāḥ vedukayoḥ vedukānām
Locativevedukāyām vedukayoḥ vedukāsu

Adverb -vedukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria