Declension table of ?vedopayāma

Deva

MasculineSingularDualPlural
Nominativevedopayāmaḥ vedopayāmau vedopayāmāḥ
Vocativevedopayāma vedopayāmau vedopayāmāḥ
Accusativevedopayāmam vedopayāmau vedopayāmān
Instrumentalvedopayāmena vedopayāmābhyām vedopayāmaiḥ vedopayāmebhiḥ
Dativevedopayāmāya vedopayāmābhyām vedopayāmebhyaḥ
Ablativevedopayāmāt vedopayāmābhyām vedopayāmebhyaḥ
Genitivevedopayāmasya vedopayāmayoḥ vedopayāmānām
Locativevedopayāme vedopayāmayoḥ vedopayāmeṣu

Compound vedopayāma -

Adverb -vedopayāmam -vedopayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria