Declension table of ?vedopasthānikā

Deva

FeminineSingularDualPlural
Nominativevedopasthānikā vedopasthānike vedopasthānikāḥ
Vocativevedopasthānike vedopasthānike vedopasthānikāḥ
Accusativevedopasthānikām vedopasthānike vedopasthānikāḥ
Instrumentalvedopasthānikayā vedopasthānikābhyām vedopasthānikābhiḥ
Dativevedopasthānikāyai vedopasthānikābhyām vedopasthānikābhyaḥ
Ablativevedopasthānikāyāḥ vedopasthānikābhyām vedopasthānikābhyaḥ
Genitivevedopasthānikāyāḥ vedopasthānikayoḥ vedopasthānikānām
Locativevedopasthānikāyām vedopasthānikayoḥ vedopasthānikāsu

Adverb -vedopasthānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria