Declension table of ?vedopagrahaṇa

Deva

NeuterSingularDualPlural
Nominativevedopagrahaṇam vedopagrahaṇe vedopagrahaṇāni
Vocativevedopagrahaṇa vedopagrahaṇe vedopagrahaṇāni
Accusativevedopagrahaṇam vedopagrahaṇe vedopagrahaṇāni
Instrumentalvedopagrahaṇena vedopagrahaṇābhyām vedopagrahaṇaiḥ
Dativevedopagrahaṇāya vedopagrahaṇābhyām vedopagrahaṇebhyaḥ
Ablativevedopagrahaṇāt vedopagrahaṇābhyām vedopagrahaṇebhyaḥ
Genitivevedopagrahaṇasya vedopagrahaṇayoḥ vedopagrahaṇānām
Locativevedopagrahaṇe vedopagrahaṇayoḥ vedopagrahaṇeṣu

Compound vedopagrahaṇa -

Adverb -vedopagrahaṇam -vedopagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria