Declension table of ?vedoktaśivapūjana

Deva

NeuterSingularDualPlural
Nominativevedoktaśivapūjanam vedoktaśivapūjane vedoktaśivapūjanāni
Vocativevedoktaśivapūjana vedoktaśivapūjane vedoktaśivapūjanāni
Accusativevedoktaśivapūjanam vedoktaśivapūjane vedoktaśivapūjanāni
Instrumentalvedoktaśivapūjanena vedoktaśivapūjanābhyām vedoktaśivapūjanaiḥ
Dativevedoktaśivapūjanāya vedoktaśivapūjanābhyām vedoktaśivapūjanebhyaḥ
Ablativevedoktaśivapūjanāt vedoktaśivapūjanābhyām vedoktaśivapūjanebhyaḥ
Genitivevedoktaśivapūjanasya vedoktaśivapūjanayoḥ vedoktaśivapūjanānām
Locativevedoktaśivapūjane vedoktaśivapūjanayoḥ vedoktaśivapūjaneṣu

Compound vedoktaśivapūjana -

Adverb -vedoktaśivapūjanam -vedoktaśivapūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria