Declension table of ?vedokta

Deva

NeuterSingularDualPlural
Nominativevedoktam vedokte vedoktāni
Vocativevedokta vedokte vedoktāni
Accusativevedoktam vedokte vedoktāni
Instrumentalvedoktena vedoktābhyām vedoktaiḥ
Dativevedoktāya vedoktābhyām vedoktebhyaḥ
Ablativevedoktāt vedoktābhyām vedoktebhyaḥ
Genitivevedoktasya vedoktayoḥ vedoktānām
Locativevedokte vedoktayoḥ vedokteṣu

Compound vedokta -

Adverb -vedoktam -vedoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria