Declension table of ?vedokta

Deva

MasculineSingularDualPlural
Nominativevedoktaḥ vedoktau vedoktāḥ
Vocativevedokta vedoktau vedoktāḥ
Accusativevedoktam vedoktau vedoktān
Instrumentalvedoktena vedoktābhyām vedoktaiḥ vedoktebhiḥ
Dativevedoktāya vedoktābhyām vedoktebhyaḥ
Ablativevedoktāt vedoktābhyām vedoktebhyaḥ
Genitivevedoktasya vedoktayoḥ vedoktānām
Locativevedokte vedoktayoḥ vedokteṣu

Compound vedokta -

Adverb -vedoktam -vedoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria