Declension table of ?vedodita

Deva

MasculineSingularDualPlural
Nominativevedoditaḥ vedoditau vedoditāḥ
Vocativevedodita vedoditau vedoditāḥ
Accusativevedoditam vedoditau vedoditān
Instrumentalvedoditena vedoditābhyām vedoditaiḥ vedoditebhiḥ
Dativevedoditāya vedoditābhyām vedoditebhyaḥ
Ablativevedoditāt vedoditābhyām vedoditebhyaḥ
Genitivevedoditasya vedoditayoḥ vedoditānām
Locativevedodite vedoditayoḥ vedoditeṣu

Compound vedodita -

Adverb -vedoditam -vedoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria