Declension table of ?vediśroṇi

Deva

FeminineSingularDualPlural
Nominativevediśroṇiḥ vediśroṇī vediśroṇayaḥ
Vocativevediśroṇe vediśroṇī vediśroṇayaḥ
Accusativevediśroṇim vediśroṇī vediśroṇīḥ
Instrumentalvediśroṇyā vediśroṇibhyām vediśroṇibhiḥ
Dativevediśroṇyai vediśroṇaye vediśroṇibhyām vediśroṇibhyaḥ
Ablativevediśroṇyāḥ vediśroṇeḥ vediśroṇibhyām vediśroṇibhyaḥ
Genitivevediśroṇyāḥ vediśroṇeḥ vediśroṇyoḥ vediśroṇīnām
Locativevediśroṇyām vediśroṇau vediśroṇyoḥ vediśroṇiṣu

Compound vediśroṇi -

Adverb -vediśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria