Declension table of ?vedivimāna

Deva

NeuterSingularDualPlural
Nominativevedivimānam vedivimāne vedivimānāni
Vocativevedivimāna vedivimāne vedivimānāni
Accusativevedivimānam vedivimāne vedivimānāni
Instrumentalvedivimānena vedivimānābhyām vedivimānaiḥ
Dativevedivimānāya vedivimānābhyām vedivimānebhyaḥ
Ablativevedivimānāt vedivimānābhyām vedivimānebhyaḥ
Genitivevedivimānasya vedivimānayoḥ vedivimānānām
Locativevedivimāne vedivimānayoḥ vedivimāneṣu

Compound vedivimāna -

Adverb -vedivimānam -vedivimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria