Declension table of ?veditavyā

Deva

FeminineSingularDualPlural
Nominativeveditavyā veditavye veditavyāḥ
Vocativeveditavye veditavye veditavyāḥ
Accusativeveditavyām veditavye veditavyāḥ
Instrumentalveditavyayā veditavyābhyām veditavyābhiḥ
Dativeveditavyāyai veditavyābhyām veditavyābhyaḥ
Ablativeveditavyāyāḥ veditavyābhyām veditavyābhyaḥ
Genitiveveditavyāyāḥ veditavyayoḥ veditavyānām
Locativeveditavyāyām veditavyayoḥ veditavyāsu

Adverb -veditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria