Declension table of ?veditṛ

Deva

NeuterSingularDualPlural
Nominativeveditṛ veditṛṇī veditṝṇi
Vocativeveditṛ veditṛṇī veditṝṇi
Accusativeveditṛ veditṛṇī veditṝṇi
Instrumentalveditṛṇā veditṛbhyām veditṛbhiḥ
Dativeveditṛṇe veditṛbhyām veditṛbhyaḥ
Ablativeveditṛṇaḥ veditṛbhyām veditṛbhyaḥ
Genitiveveditṛṇaḥ veditṛṇoḥ veditṝṇām
Locativeveditṛṇi veditṛṇoḥ veditṛṣu

Compound veditṛ -

Adverb -veditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria