Declension table of ?veditṛ

Deva

MasculineSingularDualPlural
Nominativeveditā veditārau veditāraḥ
Vocativeveditaḥ veditārau veditāraḥ
Accusativeveditāram veditārau veditṝn
Instrumentalveditrā veditṛbhyām veditṛbhiḥ
Dativeveditre veditṛbhyām veditṛbhyaḥ
Ablativevedituḥ veditṛbhyām veditṛbhyaḥ
Genitivevedituḥ veditroḥ veditṝṇām
Locativeveditari veditroḥ veditṛṣu

Compound veditṛ -

Adverb -veditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria