Declension table of ?vedispṛśā

Deva

FeminineSingularDualPlural
Nominativevedispṛśā vedispṛśe vedispṛśāḥ
Vocativevedispṛśe vedispṛśe vedispṛśāḥ
Accusativevedispṛśām vedispṛśe vedispṛśāḥ
Instrumentalvedispṛśayā vedispṛśābhyām vedispṛśābhiḥ
Dativevedispṛśāyai vedispṛśābhyām vedispṛśābhyaḥ
Ablativevedispṛśāyāḥ vedispṛśābhyām vedispṛśābhyaḥ
Genitivevedispṛśāyāḥ vedispṛśayoḥ vedispṛśānām
Locativevedispṛśāyām vedispṛśayoḥ vedispṛśāsu

Adverb -vedispṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria