Declension table of ?vedispṛś

Deva

NeuterSingularDualPlural
Nominativevedispṛk vedispṛśī vedispṛṃśi
Vocativevedispṛk vedispṛśī vedispṛṃśi
Accusativevedispṛk vedispṛśī vedispṛṃśi
Instrumentalvedispṛśā vedispṛgbhyām vedispṛgbhiḥ
Dativevedispṛśe vedispṛgbhyām vedispṛgbhyaḥ
Ablativevedispṛśaḥ vedispṛgbhyām vedispṛgbhyaḥ
Genitivevedispṛśaḥ vedispṛśoḥ vedispṛśām
Locativevedispṛśi vedispṛśoḥ vedispṛkṣu

Compound vedispṛk -

Adverb -vedispṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria