Declension table of ?vedisammāna

Deva

NeuterSingularDualPlural
Nominativevedisammānam vedisammāne vedisammānāni
Vocativevedisammāna vedisammāne vedisammānāni
Accusativevedisammānam vedisammāne vedisammānāni
Instrumentalvedisammānena vedisammānābhyām vedisammānaiḥ
Dativevedisammānāya vedisammānābhyām vedisammānebhyaḥ
Ablativevedisammānāt vedisammānābhyām vedisammānebhyaḥ
Genitivevedisammānasya vedisammānayoḥ vedisammānānām
Locativevedisammāne vedisammānayoḥ vedisammāneṣu

Compound vedisammāna -

Adverb -vedisammānam -vedisammānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria