Declension table of ?vedisādhanaprakāra

Deva

MasculineSingularDualPlural
Nominativevedisādhanaprakāraḥ vedisādhanaprakārau vedisādhanaprakārāḥ
Vocativevedisādhanaprakāra vedisādhanaprakārau vedisādhanaprakārāḥ
Accusativevedisādhanaprakāram vedisādhanaprakārau vedisādhanaprakārān
Instrumentalvedisādhanaprakāreṇa vedisādhanaprakārābhyām vedisādhanaprakāraiḥ vedisādhanaprakārebhiḥ
Dativevedisādhanaprakārāya vedisādhanaprakārābhyām vedisādhanaprakārebhyaḥ
Ablativevedisādhanaprakārāt vedisādhanaprakārābhyām vedisādhanaprakārebhyaḥ
Genitivevedisādhanaprakārasya vedisādhanaprakārayoḥ vedisādhanaprakārāṇām
Locativevedisādhanaprakāre vedisādhanaprakārayoḥ vedisādhanaprakāreṣu

Compound vedisādhanaprakāra -

Adverb -vedisādhanaprakāram -vedisādhanaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria