Declension table of ?vedipurīṣa

Deva

MasculineSingularDualPlural
Nominativevedipurīṣaḥ vedipurīṣau vedipurīṣāḥ
Vocativevedipurīṣa vedipurīṣau vedipurīṣāḥ
Accusativevedipurīṣam vedipurīṣau vedipurīṣān
Instrumentalvedipurīṣeṇa vedipurīṣābhyām vedipurīṣaiḥ vedipurīṣebhiḥ
Dativevedipurīṣāya vedipurīṣābhyām vedipurīṣebhyaḥ
Ablativevedipurīṣāt vedipurīṣābhyām vedipurīṣebhyaḥ
Genitivevedipurīṣasya vedipurīṣayoḥ vedipurīṣāṇām
Locativevedipurīṣe vedipurīṣayoḥ vedipurīṣeṣu

Compound vedipurīṣa -

Adverb -vedipurīṣam -vedipurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria