Declension table of ?vedipratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevedipratiṣṭhā vedipratiṣṭhe vedipratiṣṭhāḥ
Vocativevedipratiṣṭhe vedipratiṣṭhe vedipratiṣṭhāḥ
Accusativevedipratiṣṭhām vedipratiṣṭhe vedipratiṣṭhāḥ
Instrumentalvedipratiṣṭhayā vedipratiṣṭhābhyām vedipratiṣṭhābhiḥ
Dativevedipratiṣṭhāyai vedipratiṣṭhābhyām vedipratiṣṭhābhyaḥ
Ablativevedipratiṣṭhāyāḥ vedipratiṣṭhābhyām vedipratiṣṭhābhyaḥ
Genitivevedipratiṣṭhāyāḥ vedipratiṣṭhayoḥ vedipratiṣṭhānām
Locativevedipratiṣṭhāyām vedipratiṣṭhayoḥ vedipratiṣṭhāsu

Adverb -vedipratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria