Declension table of ?vedipratiṣṭha

Deva

MasculineSingularDualPlural
Nominativevedipratiṣṭhaḥ vedipratiṣṭhau vedipratiṣṭhāḥ
Vocativevedipratiṣṭha vedipratiṣṭhau vedipratiṣṭhāḥ
Accusativevedipratiṣṭham vedipratiṣṭhau vedipratiṣṭhān
Instrumentalvedipratiṣṭhena vedipratiṣṭhābhyām vedipratiṣṭhaiḥ vedipratiṣṭhebhiḥ
Dativevedipratiṣṭhāya vedipratiṣṭhābhyām vedipratiṣṭhebhyaḥ
Ablativevedipratiṣṭhāt vedipratiṣṭhābhyām vedipratiṣṭhebhyaḥ
Genitivevedipratiṣṭhasya vedipratiṣṭhayoḥ vedipratiṣṭhānām
Locativevedipratiṣṭhe vedipratiṣṭhayoḥ vedipratiṣṭheṣu

Compound vedipratiṣṭha -

Adverb -vedipratiṣṭham -vedipratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria