Declension table of ?vedipara

Deva

MasculineSingularDualPlural
Nominativevediparaḥ vediparau vediparāḥ
Vocativevedipara vediparau vediparāḥ
Accusativevediparam vediparau vediparān
Instrumentalvedipareṇa vediparābhyām vediparaiḥ vediparebhiḥ
Dativevediparāya vediparābhyām vediparebhyaḥ
Ablativevediparāt vediparābhyām vediparebhyaḥ
Genitivevediparasya vediparayoḥ vediparāṇām
Locativevedipare vediparayoḥ vedipareṣu

Compound vedipara -

Adverb -vediparam -vediparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria