Declension table of ?vedinī

Deva

FeminineSingularDualPlural
Nominativevedinī vedinyau vedinyaḥ
Vocativevedini vedinyau vedinyaḥ
Accusativevedinīm vedinyau vedinīḥ
Instrumentalvedinyā vedinībhyām vedinībhiḥ
Dativevedinyai vedinībhyām vedinībhyaḥ
Ablativevedinyāḥ vedinībhyām vedinībhyaḥ
Genitivevedinyāḥ vedinyoḥ vedinīnām
Locativevedinyām vedinyoḥ vedinīṣu

Compound vedini - vedinī -

Adverb -vedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria